灑淨真言。
namaḥsamantabuddhānāṃ
apratisame
gaganasame
samantānugate
prakṛtiviśuddhe
dharmadhātuviśodhani
svāhā
持地真言曰。
namaḥsamantabuddhānāṃsarvatathāgatā
dhiṣṭānādhiṣṭiteacale
vimale
smaraṇe
prakṛtipariśuddhesvāhā
持香水真言曰(押紙。已下經二具緣品)。
namaḥsamantabuddhānāṃagnayesvāhā
略奉持護摩真言曰。
namaḥsamantabuddhānāṃaḥmahāśāntigataśāntikarapraśamadharmanirjjata
abhāvasvāhāvadharsasa
nāprāpta
svāhā
大力大護明妃真言曰。
namaḥsarvatathāgatebhyosarvabhayavigatebhyaḥ
viśvamukhebhyaḥ
sarvathā
haṃkhaṃ
rakṣamahāvale
sarvatathāgata
puryenijjatehūṃhūṃtrāṭtrāṭ
apranihate
svāhā
入佛三昧耶真言曰。
namaḥsamantabuddhānāṃasametrisame
samayesvāhā
法界生真言曰。
namaḥsamantabuddhānāṃdharmadhatu
svāhāvakohaṃ
金剛薩埵真言曰。
namaḥsamantavajraṇāṃvajratmakohaṃ
金剛鎧真言曰。
namaḥsamantavajraṇaṃvajrakavacahūṃ
如來眼真言曰。
namaḥsamantabuddhānāṃtathāgatācakṣurvyavalokayasvāhā
塗香真言曰。
namaḥsamantabuddhānāṃviśuddhagandhodbhavasvāhā
華供養真言曰。
namaḥsamantabuddhānāṃmahāmaitryabhyudgatesvāhā
燒香真言曰。
namaḥsamantabuddhānāṃdharmadhatvanugatesvāhā
飲食真言曰。
namaḥsamantabuddhānāṃararakararavalirdademahāvaliḥsvāhā
燈明真言曰。
namaḥsamantabuddhānāṃtathāgatārci
spharaṇavabhāsana
gaganaudāryasvāhā
閼伽真言曰。
namaḥsamantabuddhānāṃgaganasamāsamasvāhā
如來頂相真言曰。
namaḥsamantabuddhānāṃgaganānantaspharaṇa
viśuddhadharmanijjatesvāhā
如來甲真言曰。
namaḥsamantabuddhānāṃpracaṇḍavajrajvāla
visphurahūṃ
如來舌真言。
namaḥsamantabuddhānāṃmahāmahātathāgatājihva
satyadharmapratiṣṭitasvāhā
如來圓光真言曰。
namaḥsamantabuddhānāṃjvālāmālini
tathāgatārcisvāhā
無礙力真言曰(押紙云。已下第二卷普通真言藏品)。
namaḥsamantabuddhānāṃsamatānugatavarajadharmanirjata
mahāmahasvāhā
彌勒菩薩真言曰。
namaḥsamantabuddhānāṃajitaṃjaye
sarvasatvāśayānugata
svāhā
虛空藏真言曰。
namaḥsamantabuddhānāṃakāśasamatānugatā
vicitrāṃbaradhara
svāhā
除蓋障真言曰。
namaḥsamantabuddhānāṃaḥsatvahitābhyudgata
traṃtraṃraṃraṃsvāhā
觀自在真言曰。
namaḥsamantabuddhānāṃsarvatathāgatāvalokita
karūṇamaya
rararahūṃjaḥsvāhā
得大勢至真言曰。
namaḥsamantabuddhānāṃjajasaḥsvāhā
多羅尊真言曰。
namaḥsamantabuddhānāṃkarūṇedbhave
tāretāriṇi
svāhā
毘俱胝真言曰。
namaḥsamantabuddhānāṃsarvabhayatrā
hūṃsphaṭyasvāhā
白處尊真言曰。
namaḥsamantabuddhānāṃtathāgataviṣaya
saṃbhave
padmamālinisvāhā
何耶揭嘌嚩真言曰。
namaḥsamantabuddhānāṃhūṃkhādaḍhaṃjaṃ
sphaṭya
svāhā
地藏菩薩真言曰。
namaḥsamantabuddhānāṃhahaha
sutanu
svāhā
文殊師利真言曰。
namaḥsamantabuddhānāṃhehekumāraka
vimuktipathasvita
smara
pratijñāṃsvāhā
金剛手真言曰。
namaḥsamantavajraṇaṃcaṇḍamahāroṣaṇahūṃ
忙莾計真言曰。
namaḥsamantavajraṇaṃtriṭatriṭajayaṃti
svāhā
金剛鎖真言曰。
namaḥsamantavajraṇaṃhūṃbandhabandhaya
moṭamoṭaya
vajredbhave
sarvattrāpratihate
svāhā
金剛月靨真言曰。
namaḥsamantavajraṇaṃhrīṃhūṃphaṭasvāhā
金剛針真言曰。
namaḥsamantavajraṇaṃsarvadharmmanivedhanivajrasucivarade
svāhā
一切持金剛真言曰。
namaḥsamantavajraṇaṃhūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā
一切奉教真言曰。
namaḥsamantavajraṇaṃhehehiṃcirāyasi
gṛhṇagṛhṇa
khādakhādaparipūraya
sarvakiṃkarāṇaṃsvāpratijñā
svāhā
釋迦牟尼真言曰。
namaḥsamantabuddhānāṃsarvakleśanisa
na
sarvadharmmavaśirāprapta
gaganasamāsama
svāhā
毫相真言曰。
namaḥsamantabuddhānāṃvarādevaraprāptehūṃ
一切諸佛頂真言曰。
namaḥsamantabuddhānāṃvaṃvaṃvaṃhūṃhūṃphaṭ
svāhā
無能勝真言曰。
namaḥsamantabuddhānāṃdhriṃdhriṃriṃriṃjiṃjiṃsvāhā
無能勝妃真言曰。
namaḥsamantabuddhānāṃapārājite
jayaṃtitaḍite
svāhā
地神真言曰。
namaḥsamantabuddhānāṃpṛthivyai
svāhā
毘紐天真言曰。
namaḥsamantabuddhānāṃviṣṇave
svāhā
伊舍那天真言曰。
namaḥsamantabuddhānāṃrūdrayāsvāhā
風神真言曰。
namaḥsamantabuddhānāṃvāyave
svāhā
六美音天。
namaḥsamantabuddhānāṃsurasvātyai
svāhā
羅剎主真言曰。
namaḥsamantabuddhānāṃrākṣasādhipataye
svāhā
四閻魔真言曰。
namaḥsamantabuddhānāṃvaivasvatāya
svāhā
三死王真言曰。
namaḥsamantabuddhānāṃmṛtyavesvāhā
黑夜神真言曰。
namaḥsamantabuddhānāṃkālarāttrīye
svāhā
七母等真言曰。
namaḥsamantabuddhānāṃmatṛbhyaḥ
svāhā
釋提桓因真言曰。
namaḥsamantabuddhānāṃśakraya
svāhā
嚩嚕拏龍真言曰。
namaḥsamantabuddhānāṃamāṃpataye
svāhā
五梵天真言曰。
namaḥsamantabuddhānāṃprajapataye
hā
日天真言曰。
namaḥsamantabuddhānāṃadityāya
svāhā
月天真言。
namaḥsamantabuddhānāṃcandrāya
svāhā
十諸龍真言。
namaḥsamantabuddhānāṃmeghaśanīye
svāhā
難陀跋難陀真言曰。
namaḥsamantabuddhānāṃnandepanandaya
svāhā
虛空眼明妃真言曰。
namaḥsamantabuddhānāṃgaganavaralakṣaṇe
gaganasamaya
sarvatodgatā
bhisārasaṃbhave
jvālanāmoghānāṃ
svāhā
不動主真言曰。
namaḥsamantavajraṇaṃcaḍomahāroṣaṇa
sphaṭyahūṃttrakahāṃmāṃ
降三世真言曰。
namaḥsamantavajraṇaṃhahaha
vismaye
sarvatathāgatā
viṣayasaṃbhava
ttrailokyavijayahūṃjaḥ
svāhā
聲聞真言曰。
namaḥsamantabuddhānāṃketupratyaya
vigatakarmanirjata
hūṃ
緣覺真言曰。
namaḥsamantabuddhānāṃvaḥ
普一切諸佛菩薩心真言曰。
namaḥsamantabuddhānāṃsarvabuddhābodhisatva
hṛdayaṃnyāveśaniṃ
namaḥsarvavide
svāhā
普世明妃真言曰。
namaḥsamantabuddhānāṃlokālokākarāya
sarvadevanāgayakṣagandharvā
asuragarūḍakiṃdara
mahāragādi
hṛdayā
nyākarṣaya
vicitragati
svāhā
一切諸佛真言曰。
namaḥsamantabuddhānāṃsarvathā
vimativikiraṇā
dharmadhātunirjatasaṃsaṃha
svāhā
不可越守護門真言曰。
namaḥsamantabuddhānāṃḍardharṣamahāroṣaṇa
khādayasarvāṃtathāgatājriṃkurū
svāhā
相向守護門真言曰。
namaḥsamantabuddhānāṃabhimukhahemahāpracaḍo
abhimukhā
gṛhṇakhadaya
kicirayasi
samayamanusmara
svāhā
大結界真言曰。
namaḥsamantabuddhānāṃsarvattranugate
vanvayasīmaṃ
mahāsamayanirjate
smaraṇaapratihade
dhakadhaka
caracara
vanva
daśaddiśaṃ
sarvatathāgatāḍajñāte
pravaradharmaladdhabijaye
bhagavati
bikurūbikule
lelipuri
svāhā
菩提心真言。
bodhia
菩提行真言。
caryāā
成菩提真言曰。
saṃbodhiaṃ
涅槃真言曰。
nirvāṇaaḥ
降三世真言曰。
namaḥsamantavajraṇaṃtralokyabijayahāḥ
不動尊真言曰。
namaḥsamantavajraṇaṃ
無動尊真言曰。
acalanathāḥ
除蓋障真言曰。
sarvanīvaraṇabiṣkābhī
除蓋障真言曰。
namaḥsamantabuddhānāṃaḥ
觀自在真言曰。
avalokiteśvarasaḥ
金剛手真言曰。
vajrapāṇivajraṇaṃvaḥ
文殊師利真言曰。
muṃjuśrībuddhanāṃmaṃ
虛空眼真言曰。
gaganalocanāgaṃ
法界真言曰。
dharmadhātraḥraṃ
大勤勇真言。
mahāvīraḥkhaṃ
水自在真言曰。
jalaiśvarājaṃ
多羅尊真言曰。
tārādevītaṃ
毘俱胝真言曰。
bhyaḥbhṛkuṭī
得大勢至真言曰。
saṃmahāsvāmaprāptaḥ
白處尊真言曰。
paṃpaḍeravāsinī
何耶揭嘌嚩真言曰。
haṃhayagrīvaḥ
耶輸陀羅真言曰。
yaṃyaśodharā
寶手真言。
saṃratnapāṇi
光網真言曰。
jaṃjalinīprabha
釋迦牟尼真言曰。
bhaḥśakyamuni
□佛頂真言曰。
hūṃhūṃsaṃhuṃhūṃṭrūṃ
uṣṇīṣatrayaṃ
白傘蓋佛頂真言曰。
laṃsitātapatra
勝佛頂真言曰。
śaṃjayoṣṇīṣa
最勝佛頂真言曰。
śīsīvijayoṣṇīṣa
光聚佛頂真言。
trīṃtejerāśi
除障佛頂真言。
hraṃvikiraṇapaṃcoṣṇīṣa
世明妃真言曰。
taṃhaṃpaṃhaṃyaṃbidyārāṣṇīloke
無能勝真言曰。
huṃaparājirā
地神真言曰。
bipṛthivī
計設尼真言曰。
kilikeśinī
烏婆計設尼真言曰。
diliupakeśinī
質多羅童子真言曰。
milicitrā
財惠童子真言曰。
hilivasumati
除疑怪真言曰。
hasanāṃhaukuhalinaḥ
施一切眾生無畏真言曰。
rasanāṃsarvasatvābhayaṃdade
除一切惡趣真言曰。
sanaṃ
sarvapāyājahaḥ
哀愍惠真言曰。
sanaṃ
大慈生真言。
ṭhaṃmahāmaitryabhyudgata
大□纏真言曰。
yaṃmahākarūṇāpratita
除一切熱惱真言曰。
īrvadāhapraśamina
不可思議真言曰。
ūacintyamatidatta
地藏旗真言曰。
hahahabisarvaśāparipūrākasvāhā
寶處真言曰。
daṃjaṃratnakara
寶手真言曰。
ṣaratnapāṇi
持地真言曰。
ṅaṃdharaṇinvarañaṃ
寶印手真言曰。
phaṃratnamudrāhasta
堅固意真言曰。
ṇāṃdṛḍhadhyāśaya
虛空無垢真言曰。
haṃgaganāmala
虛空惠真言曰。
riṃgaganamate
清淨惠真言曰。
gataṃbiśuddhamate
行□真言曰。
dhiraṃritramate
□惠真言曰。
sirabuddhe
□。
śrīhavraṃ
kirāṇā
諸菩薩所說真言曰。
kṣaḥḍatarayaṃkaṃyathoktabodhisatvā
淨居真言曰。
namoramadharmasaṃbhavabibhavakathanasaṃsaṃsatesvāhā
淨居天真言曰。
śuddhovahā
羅剎婆真言曰。
kraṃkerirākṣasa
諸荼吉尼真言曰。
hrīḥhaḥḍakinīnāṃ
藥叉女真言曰。
yakṣabidyādhariyakṣiṇīnāṃ
諸毘舍遮真言曰。
picipicipiśācinīnāṃ
諸部多羅真言曰。
guṃīguimaṃsaṃtebhūtānāṃ
諸阿修羅真言曰。
raṭaṃraṭaṃdhvaṃtaṃmraaapra
諸摩睺囉伽真言曰。
rāgaralaṃviṃraliṃ
摩睺羅伽真言曰。
mahoraga
諸緊那羅真言曰。
hakhasanaṃbihasanaṃkintaraṇāṃ
諸人真言曰。
icchāparaṃmaḍomayemesvahāmanuṣyaṇaṃṭha
無所不至真言曰 已下第三卷(押紙云。已下第三卷悉地出現品)。
namaḥsarvatathāgarebhyobiśvamukhebhyaḥsarvathā
aāaṃaḥ
□空藏明妃真言曰。
namaḥsarvatathāgatebhyoviśvamukhebhyaḥ
sarvathākhaṃ
udgatespharahīmaṃ
gaganakaṃ
svāhā
滿足一切金剛字句真言曰。
namaḥsamantabuddhānāṃaḥbirahūṃkhaṃ
無礙力明妃真言曰(押紙云。已下第三卷轉字輪マタラ行品)。
tadyathāgaganasameapratisame
sarvatathāgatāsantatṛga
gaganasama
varalakṣaṇe
svāhā
救世者真言曰。
namaḥsamantabuddhānāṃa
無能害力明妃真言曰。
namaḥsarvatathāgatebhyaḥsarvamukhebhyaḥ
asameparame
acale
gagane
smaraṇe
sarvatrānugate
svāhā
置字句。
namaḥsamantabuddhānāṃmaṃ
已下第四卷。
力三昧。
namaḥsamantabuddhānāṃasame
trisame
samayesvāhā
法界生。
namaḥsamantabuddhānāṃdharmadhatu
svabhavakohaṃ
法輪。
namaḥsamantavajraṇaṃvajratmakohaṃ
大惠刀。
namaḥsamantabuddhānāṃmahākhadbhabiraja
dharmasaṃdarśakasahaja
satkāyadaṣṭicchedaka
tathāgatābimuktinirjata
birāgadharmanirjatahūṃ
法螺。
namaḥsamantabuddhānāṃaṃ
蓮花。
namaḥsamantabuddhānāṃaḥ
金剛大惠。
namaḥsamantavajraṇaṃhūṃ
如來頂。
namaḥsamantabuddhānāṃhūṃhūṃ
毫相。
namaḥsamantabuddhānāṃaḥhaṃjaḥ
大鉢。
namaḥsamantabuddhānāṃbhaḥ
施無畏。
namaḥsamantabuddhānāṃsarvathā
jinajinabhayanāśana
svāhā
與願。
namaḥsamantabuddhānāṃvaradavajratmakasvāhā
怖魔。
namaḥsamantabuddhānāṃmahāvamivati
daśavalodbhave
mahāmetryabhyadgatasvāhā
悲生願。
namaḥsamantabuddhānāṃgaganavatalakṣaṇa
karuḍomaya
tathāgatacakṣuḥ
svāhā
索。
namaḥsamantabuddhānāṃhehemahāpāśa
prasaraudāryasatvadhatubimohaka
tathāgatādhimuktinirjata
svāhā
鉤。
namaḥsamantabuddhānāṃaḥsarvatrāpratihate
tathāgatākuśā
bodhicaryaparipūraka
svāhā
如來心。
namaḥsamantabuddhānāṃjñānodbhava
svāhā
臍。
namaḥsamantabuddhānāṃamṛtodbhavasvāhā
腰。
namaḥsamantabuddhānāṃtathāgatāsaṃbhavasvāhā
藏。
namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā
大結界。
namaḥsamantabuddhānāṃlebupuribikuribikurisvāhā
無堪忍大護。
namaḥsarvatathāgatebhyaḥsarvabhayabigatebhyaḥ
biśvamukhebhyaḥsarva
rakṣamaṃhāvale
sarvatathāgatāpuryenirjate
hūṃhūṃtraṭ
apratihate
svāhā
普光。
namaḥsamantabuddhānāṃjvālāmalini
tathāgatārcṇi
svāhā
如來甲。
namaḥsamantabuddhānāṃpracaṇḍavajrajvāla
bisphurahūṃ
如來舌。
namaḥsamantabuddhānāṃtathāgatājihvasatyadharmapratiṣṭita
svāhā
如來語。
tathāgatavaktranamaḥsamantabuddhānāṃ
tathāgatāmahāvaktrabiśvajanamahodaya
svāhā
如來牙。
namaḥsamantabuddhānāṃtathāgatādaṃṣṭra
rasāgra
saṃprāpaka
sarvatathāgatā
biṣayasaṃbhavasvāhā
如來辯說。
pratisaṃbimudranamaḥsamantabuddhānāṃ
acintyadbhuta
rūpavaksasamantapra
ptabiśuddhāsvarasvāhā
如來十力。
namaḥsamantabuddhānāṃdaśavaloṃgadhara
hūṃsaṃjaṃ
svāhā
如來念處。
smṛtyupasvananamaḥsamantabuddhānāṃtathāgatasmṛti
satvahitvābhyadgati
gaganasamāsama
svāhā
平等開悟。
samantābodhīninamaḥsamantabuddhānāṃsarvadharmasamantāprāpta
tathāgatonugata
svāhā
如來昧。
namaḥsamantabuddhānāṃsamantānugatabirajadharmanirjatamahāmahāsvāhā
慈氏菩薩。
namaḥsamantabuddhānāṃajitaṃjayasarvasatvāśayanugatasvāhā
虛空藏。
namaḥsamantabuddhānāṃākāśasamatānugatabicitrāṃvaradharasvāhā
除蓋障。
namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā
觀自在。
namaḥsamantabuddhānāṃsarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā
得大勢至。
namaḥsamantabuddhānāṃjaṃjaṃsaḥ
svāhā
多羅菩薩。
namaḥsamantabuddhānāṃtāretāriṇikaruṇedbhavesvāhā
毘俱胝。
namaḥsamantabuddhānāṃsarvabhayatrāsani
hūṃsphaṭya
svāhā
白處尊。
namaḥsamantabuddhānāṃtathāgatabiṣayasabhave
padmamālini
svāhā
何耶[(薩-文+(立-一))/木]哩婆。
namaḥsamantabuddhānāṃhūṃkhadayaḍhaṃjasphaṭya
svāhā
地藏菩薩。
namaḥsamantabuddhānāṃhahahasutanu
svāhā
曼珠室哩。
namaḥsamantabuddhānāṃhehekumāraka
bimuktipathāsvita
smarasmara
pratijñāṃ
svāhā
光網菩薩。
namaḥsamantabuddhānāṃhehekumāra
māyagatasvahābhāvasvita
svāhā
無垢光。
namaḥsamantabuddhānāṃhākumārabicitragatikumāra
manusmara
svāhā
計設尼。
namaḥsamantabuddhānāṃhehekumārikedayājñānāṃ
smarapratijñāsvāhā
烏波計始儞。
namaḥsamantabuddhānāṃbhindayajñānaṃ
hekumārike
svāhā
地惠幢。
vasumatyānamaḥsamantabuddhānāṃ
hesmarajñānakatu
svāhā
請召童子。
akarṣayenamaḥsamantabuddhānāṃakarṣaya
sarvakuruājñā
kumā
sya
svāhā
不思議童子。
namaḥsamantabuddhānāṃā
yanīye
svāhā
大愛樂亦名除疑怪。
kokuhalinamaḥsamantabuddhānāṃ
bimaticchedaka
svāhā
施無畏。
namaḥsamantabuddhānāṃābhayadadasvāhā
除惡趣。
namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃsvāhā
救護惠。
namaḥsamantabuddhānāṃhemahāmahasmarapratijñāṃ
svāhā
大慈生。
namaḥsamantabuddhānāṃsvacetodgatasvāhā
悲施潤。
namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā
除一切熱惱。
namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā
不思議惠。
namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā
地藏旗。
namaḥsamantabuddhānāṃhahahabismayosvāhā
寶處。
namaḥsamantabuddhānāṃhemahāmaha
svāhā
寶手。
namaḥsamantabuddhānāṃraḍo
svāhā
持地。
namaḥsamantabuddhānāṃdharaṇiṃdharasvāhā
寶印手。
narasamantabuddhānāṃratnanijita
svāhā
堅固意。
namaḥsamantabuddhānāṃvajrasaṃbhava
svāhā
虛空無垢。
namaḥsamantabuddhānāṃgaganāntagocara
svāhā
虛空惠。
namaḥsamantabuddhānāṃcakravartti
svāhā
蓮花印。
kuvalayasvāhāmudrāpūrvatkiṃcidiṣadvikasita
清淨惠。
namaḥsamantabuddhānāṃdharmasaṃbhavasvāhā
行惠。
namaḥsamantabuddhānāṃpadmalaya
svāhā
同前。
vajraslirabuddheḥpūrvavatmatra
金剛手。
namaḥsamantabuddhānāṃvajrakara
svāhā
執金剛。
namaḥsamantavajraṇaṃcaṇḍahāroṣa
金剛拳。
namaḥsamantavajraṇasphoṭayavajrasaṃbhave
svāhā
無能勝。
namaḥsamantavajraṇaṃdurvarṣamahāroṣaṇa
khadayasarvāṃstathāgarājñāṃkuru
svāhā
阿毘目佉。
namaḥsamantavajraṇaṃheabhimukhamahāpracaṇḍa
khadayakiṃcarayasi
samayamanusmarasvāhā
釋迦牟尼鉢。
namaḥsamantabuddhānāṃsarvaklośanisūdana
sarvadharmavaśirāprāpta
gaganasamāsamasvāhā
一切佛頂。
namaḥsamantabuddhonāṃvaṃvaṃhūṃhūṃhūṃphaṭsvāhā
阿修羅。
namaḥsamantabuddhānāṃgaralayaṃsvāhā
乾闥婆。
namaḥsamantabuddhānāṃbiśuddhāsvāraravahini
svāhā
藥叉。
yakṣanamaḥsamantabaddhānāṃ
yakṣeśvara
svāhā
藥叉女。
yakṣiṇīyakṣabidyādharisvāhā
毘舍遮。
biśācānāṃnamaḥsamantabuddhānāṃ
piśācagani
svāhā
毘舍𨑤。
piśācīnamaḥsamantabuddhānāṃ
picipici
svāhā
一切執曜。
sarvagrahanamaḥsamantabuddhānāṃ
grahaiśvarya
一切宿命。
sarvamakṣatrānamaḥsamantabuddhānāṃ
makṣatranirjyadanīye
svāhā
諸羅剎娑。
namaḥsamantabuddhānāṃrākṣasādhiparaye
svāhā
諸荼吉尼。
nūkinīnamaḥsamantabuddhānāṃ
hrīhaḥsvāhā
字輪 第五卷。
namaḥsamantabuddhānāṃa
namaḥsamantabuddhānāṃsa
namaḥsamantavajraṇaṃva
kakhagaghacacchajarū
ṭaṭhanuḍhatathādadha
paphababhayaralava
śaṣasahakṣa
短呼皆上聲此一轉。
namaḥsamantabuddhānāṃā
namaḥsamantabuddhānāṃsā
namaḥsamantavajraṇaṃvā
kakhagaghacacchajajha
ṭaṭhanuḍhatathādadha
paphababhayaralava
śaṣasahakṣa
長呼也此去聲右此一轉。
namaḥsamantabuddhānāṃaṃ
namaḥsamantabuddhānāṃsaṃ
namaḥsamantabuddhānāṃvaṃ
kaṃkhaṃgaṃghaṃcaṃcchaṃjaṃjhaṃ
ṭaṃṭhaṃnuṃphaṃtaṃthaṃdaṃdhaṃ
paṃphaṃbaṃḍhaṃyaṃraṃlaṃvaṃ
śaṃṣyasaṃhaṃkṣaṃ
第一轉皆帶右此一轉。
namaḥsamantabuddhānāṃaḥ
namaḥsamantabuddhānāṃsaḥ
namaḥsamantavajraṇaṃvaḥ
kaḥkhaḥgaḥghaḥcaḥcchaḥjaḥjhaḥ
ṭaḥṭhaḥḍaḥbhaḥtaḥthaḥdaḥdhaḥ
paḥphaḥbaḥbhaḥyaḥraḥlaḥvaḥ
śaḥṣaḥsaḥhaḥkṣaḥ
聲呼皆入右一轉。
īiuūeaioau
ṭajheṇanamaṭāñāṇānāmā
ṅaṃjheṇaṃnaṃmaṃṭaḥñaḥṇaḥnaḥmaḥ
大真言王。
namaḥsamantabuddhānāṃasamāpta
dharmadhātu
gatiṃgatānāṃsarvathā
āṃkhaṃaṃaḥ
saṃsaḥhaṃhaḥ
raṃraḥ
vaṃvaḥ
svāhā
hūṃraṃraḥhrahaḥ
svāhā
raṃraḥsvāhā
□□□生。
namaḥsamantabuddhānāṃraṃraḥsvāhā
金剛不壞。
namaḥsamantabuddhānāṃvaṃvaḥsvāhā
蓮花藏。
namaḥsamantabuddhānāṃsaṃsaḥsvāhā
萬德莊嚴。
namaḥsamantabuddhānāṃhaṃhaḥsvāhā
一切支分生。
namaḥsamantabuddhānāṃaṃaḥsvāhā
世尊陀羅尼。
namaḥsamantabuddhānāṃbuddhādhāraṇi
dhārayasarvaṃ
bhagavati
ākāravati
samayesvāhā
法住真言。
namaḥsanantabuddhānāṃāḥvedavide
svāhā
迅疾持真言。
namaḥsamantabuddhānāṃmahāyogayogini
yogeśvari
khaṃjarīke
svāhā
百光通照 下第六卷。
namaḥsamantabuddhānāṃaṃ
加持句真言。
namaḥsamantabuddhānāṃsarvathāśiṃśiṃ
traṃtraṃguṃguṃ
dharaṃdharaṃ
sphāpayasphāpaya
buddhāsatyavadharmasatyavā
ksaṃghasatyakavāsvākavāhūṃhūṃ
dabide
svāhā
ṭha
samāpta
ṭha
書本云。
長承二年九月一日以御筆本奉書寫畢云云件本隆海僧都本云云
交了
興然本
CBETA 贊助資訊 (http://www.cbeta.org/donation/index.php)
自 2001 年 2 月 1 日起,CBETA 帳務由「財團法人西蓮教育基金會」承辦,並成立「財團法人西蓮教育基金會」- CBETA 專戶,所有捐款至 CBETA 專戶皆為專款專用,歡迎各界捐款贊助。
您的捐款本協會皆會開立收據,此收據可在年度中申報個人或企業的綜合所得稅減免。感恩諸位大德的善心善行,以及您為佛典電子化所做的一切貢獻。
信用卡線上捐款
本線上捐款與聯合信用卡中心合作,資料傳送採用 SSL (Secure Socket Layer) 傳輸加密,讓您能夠安全安心地進行線上捐款動作。
信用卡 (單次 / 定期定額) 捐款
本授權書可提供單次捐款或定期定額捐款之用途。
請於下載並填妥捐款授權書後,請傳真至 02-2383-0649 ,並請來電 02-2383-2182 確認。
或掛號寄至 10044 台灣台北市中正區延平南路 77 號 8 樓 R812 財團法人西蓮教育基金會收。
請在此下載 授權書 (MS Word 格式)
劃撥捐款
郵政劃撥帳號:19538811
戶名:財團法人西蓮教育基金會
欲指定特殊用途者,請特別註明,我們會專款專用。
線上信用卡 / PayPal 捐款
PayPal 是一個跨國線上付款機制的公司,CBETA 引用其服務,提供網友能在線上使用信用卡或 PayPal 帳戶贊助 CBETA 。
PayPal is an online system of a global payment solution. CBETA uses its service to provide the uses to donate by using the credit cards or PayPal account to support the CBETA project.
相關收據開立事宜,由於付款幣別為美元,我們除了會依您所贊助之美元金額開立收據外,另我們會依捐款當日公告匯率開立台幣收據,此收據為國內正式合法報稅憑證。
Since the donation made is in US currency, hence all the receipts will be issued in the US dollars consequently. However for the domestic donators, a Chinese official receipt will also be made according to the foreign exchange rate for the purpose of tax deduction.
支票捐款
支票抬頭請填寫「財團法人西蓮教育基金會」。
CBETA is part of Seeland Educational projects, any donation (ex- cheques, remittance, etc.,) please entitle to "The Seeland Education Foundation".
本經典下載自「淨念書院」http://jnbooks.cn/