目次

編輯說明


No. 854

胎藏梵字真言上卷

灑淨真言。

namaḥsamantabuddhānāṃapratisamegaganasamesamantānugateprakṛtiviśuddhedharmadhātuviśodhanisvāhā

持地真言曰。

namaḥsamantabuddhānāṃsarvatathāgatādhiṣṭānādhiṣṭiteacalevimalesmaraṇeprakṛtipariśuddhesvāhā

持香水真言曰(押紙。已下經二具緣品)。

namaḥsamantabuddhānāṃagnayesvāhā

略奉持護摩真言曰。

namaḥsamantabuddhānāṃaḥmahāśāntigataśāntikarapraśamadharmanirjjataabhāvasvāhāvadharsasanāprāptasvāhā

大力大護明妃真言曰。

namaḥsarvatathāgatebhyosarvabhayavigatebhyaḥviśvamukhebhyaḥsarvathāhaṃkhaṃrakṣamahāvalesarvatathāgatapuryenijjatehūṃhūṃtrāṭtrāṭapranihatesvāhā

入佛三昧耶真言曰。

namaḥsamantabuddhānāṃasametrisamesamayesvāhā

法界生真言曰。

namaḥsamantabuddhānāṃdharmadhatusvāhāvakohaṃ

金剛薩埵真言曰。

namaḥsamantavajraṇāṃvajratmakohaṃ

金剛鎧真言曰。

namaḥsamantavajraṇaṃvajrakavacahūṃ

如來眼真言曰。

namaḥsamantabuddhānāṃtathāgatācakṣurvyavalokayasvāhā

塗香真言曰。

namaḥsamantabuddhānāṃviśuddhagandhodbhavasvāhā

華供養真言曰。

namaḥsamantabuddhānāṃmahāmaitryabhyudgatesvāhā

燒香真言曰。

namaḥsamantabuddhānāṃdharmadhatvanugatesvāhā

飲食真言曰。

namaḥsamantabuddhānāṃararakararavalirdademahāvaliḥsvāhā

燈明真言曰。

namaḥsamantabuddhānāṃtathāgatārcispharaṇavabhāsanagaganaudāryasvāhā

閼伽真言曰。

namaḥsamantabuddhānāṃgaganasamāsamasvāhā

如來頂相真言曰。

namaḥsamantabuddhānāṃgaganānantaspharaṇaviśuddhadharmanijjatesvāhā

如來甲真言曰。

namaḥsamantabuddhānāṃpracaṇḍavajrajvālavisphurahūṃ

如來舌真言。

namaḥsamantabuddhānāṃmahāmahātathāgatājihvasatyadharmapratiṣṭitasvāhā

如來圓光真言曰。

namaḥsamantabuddhānāṃjvālāmālinitathāgatārcisvāhā

無礙力真言曰(押紙云。已下第二卷普通真言藏品)。

namaḥsamantabuddhānāṃsamatānugatavarajadharmanirjatamahāmahasvāhā

彌勒菩薩真言曰。

namaḥsamantabuddhānāṃajitaṃjayesarvasatvāśayānugatasvāhā

虛空藏真言曰。

namaḥsamantabuddhānāṃakāśasamatānugatāvicitrāṃbaradharasvāhā

除蓋障真言曰。

namaḥsamantabuddhānāṃaḥsatvahitābhyudgatatraṃtraṃraṃraṃsvāhā

觀自在真言曰。

namaḥsamantabuddhānāṃsarvatathāgatāvalokitakarūṇamayarararahūṃjaḥsvāhā

得大勢至真言曰。

namaḥsamantabuddhānāṃjajasaḥsvāhā

多羅尊真言曰。

namaḥsamantabuddhānāṃkarūṇedbhavetāretāriṇisvāhā

毘俱胝真言曰。

namaḥsamantabuddhānāṃsarvabhayatrāhūṃsphaṭyasvāhā

白處尊真言曰。

namaḥsamantabuddhānāṃtathāgataviṣayasaṃbhavepadmamālinisvāhā

何耶揭嘌嚩真言曰。

namaḥsamantabuddhānāṃhūṃkhādaḍhaṃjaṃsphaṭyasvāhā

地藏菩薩真言曰。

namaḥsamantabuddhānāṃhahahasutanusvāhā

文殊師利真言曰。

namaḥsamantabuddhānāṃhehekumārakavimuktipathasvitasmarapratijñāṃsvāhā

金剛手真言曰。

namaḥsamantavajraṇaṃcaṇḍamahāroṣaṇahūṃ

忙莾計真言曰。

namaḥsamantavajraṇaṃtriṭatriṭajayaṃtisvāhā

金剛鎖真言曰。

namaḥsamantavajraṇaṃhūṃbandhabandhayamoṭamoṭayavajredbhavesarvattrāpratihatesvāhā

金剛月靨真言曰。

namaḥsamantavajraṇaṃhrīṃhūṃphaṭasvāhā

金剛針真言曰。

namaḥsamantavajraṇaṃsarvadharmmanivedhanivajrasucivaradesvāhā

一切持金剛真言曰。

namaḥsamantavajraṇaṃhūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā

一切奉教真言曰。

namaḥsamantavajraṇaṃhehehiṃcirāyasigṛhṇagṛhṇakhādakhādaparipūrayasarvakiṃkarāṇaṃsvāpratijñāsvāhā

釋迦牟尼真言曰。

namaḥsamantabuddhānāṃsarvakleśanisanasarvadharmmavaśirāpraptagaganasamāsamasvāhā

毫相真言曰。

namaḥsamantabuddhānāṃvarādevaraprāptehūṃ

一切諸佛頂真言曰。

namaḥsamantabuddhānāṃvaṃvaṃvaṃhūṃhūṃphaṭsvāhā

無能勝真言曰。

namaḥsamantabuddhānāṃdhriṃdhriṃriṃriṃjiṃjiṃsvāhā

無能勝妃真言曰。

namaḥsamantabuddhānāṃapārājitejayaṃtitaḍitesvāhā

地神真言曰。

namaḥsamantabuddhānāṃpṛthivyaisvāhā

毘紐天真言曰。

namaḥsamantabuddhānāṃviṣṇavesvāhā

伊舍那天真言曰。

namaḥsamantabuddhānāṃrūdrayāsvāhā

風神真言曰。

namaḥsamantabuddhānāṃvāyavesvāhā

六美音天。

namaḥsamantabuddhānāṃsurasvātyaisvāhā

羅剎主真言曰。

namaḥsamantabuddhānāṃrākṣasādhipatayesvāhā

四閻魔真言曰。

namaḥsamantabuddhānāṃvaivasvatāyasvāhā

三死王真言曰。

namaḥsamantabuddhānāṃmṛtyavesvāhā

黑夜神真言曰。

namaḥsamantabuddhānāṃkālarāttrīyesvāhā

七母等真言曰。

namaḥsamantabuddhānāṃmatṛbhyaḥsvāhā

釋提桓因真言曰。

namaḥsamantabuddhānāṃśakrayasvāhā

嚩嚕拏龍真言曰。

namaḥsamantabuddhānāṃamāṃpatayesvāhā

五梵天真言曰。

namaḥsamantabuddhānāṃprajapataye

日天真言曰。

namaḥsamantabuddhānāṃadityāyasvāhā

月天真言。

namaḥsamantabuddhānāṃcandrāyasvāhā

十諸龍真言。

namaḥsamantabuddhānāṃmeghaśanīyesvāhā

難陀跋難陀真言曰。

namaḥsamantabuddhānāṃnandepanandayasvāhā

虛空眼明妃真言曰。

namaḥsamantabuddhānāṃgaganavaralakṣaṇegaganasamayasarvatodgatābhisārasaṃbhavejvālanāmoghānāṃsvāhā

不動主真言曰。

namaḥsamantavajraṇaṃcaḍomahāroṣaṇa

sphaṭyahūṃttrakahāṃmāṃ

降三世真言曰。

namaḥsamantavajraṇaṃhahahavismayesarvatathāgatāviṣayasaṃbhavattrailokyavijayahūṃjaḥsvāhā

聲聞真言曰。

namaḥsamantabuddhānāṃketupratyayavigatakarmanirjatahūṃ

緣覺真言曰。

namaḥsamantabuddhānāṃvaḥ

普一切諸佛菩薩心真言曰。

namaḥsamantabuddhānāṃsarvabuddhābodhisatvahṛdayaṃnyāveśaniṃnamaḥsarvavidesvāhā

普世明妃真言曰。

namaḥsamantabuddhānāṃlokālokākarāyasarvadevagayakṣagandharvāasuragarūḍakiṃdaramahāragādihṛdayānyākarṣayavicitragatisvāhā

一切諸佛真言曰。

namaḥsamantabuddhānāṃsarvathāvimativikiraṇādharmadhātunirjatasaṃsaṃhasvāhā

不可越守護門真言曰。

namaḥsamantabuddhānāṃḍardharṣamahāroṣaṇakhādayasarvāṃtathāgatājriṃkurūsvāhā

相向守護門真言曰。

namaḥsamantabuddhānāṃabhimukhahemahāpracaḍoabhimukhāgṛhṇakhadayakicirayasisamayamanusmarasvāhā

大結界真言曰。

namaḥsamantabuddhānāṃsarvattranugatevanvayasīmaṃmahāsamayanirjatesmaraṇaapratihadedhakadhakacaracaravanvadaśaddiśaṃsarvatathāgatāḍajñātepravaradharmaladdhabijayebhagavatibikurūbikulelelipurisvāhā

菩提心真言。

bodhia

菩提行真言。

caryāā

成菩提真言曰。

saṃbodhiaṃ

涅槃真言曰。

nirvāṇaaḥ

降三世真言曰。

namaḥsamantavajraṇaṃtralokyabijayahāḥ

不動尊真言曰。

namaḥsamantavajraṇaṃ

無動尊真言曰。

acalanathāḥ

除蓋障真言曰。

sarvanīvaraṇabiṣkābhī

除蓋障真言曰。

namaḥsamantabuddhānāṃaḥ

觀自在真言曰。

avalokiteśvarasaḥ

金剛手真言曰。

vajrapāṇivajraṇaṃvaḥ

文殊師利真言曰。

muṃjuśrībuddhanāṃmaṃ

虛空眼真言曰。

gaganalocanāgaṃ

法界真言曰。

dharmadhātraḥraṃ

大勤勇真言。

mahāvīraḥkhaṃ

水自在真言曰。

jalaiśvarājaṃ

多羅尊真言曰。

tārādevītaṃ

毘俱胝真言曰。

bhyaḥbhṛkuṭī

得大勢至真言曰。

saṃmahāsvāmaprāptaḥ

白處尊真言曰。

paṃpaḍeravāsinī

何耶揭嘌嚩真言曰。

haṃhayagrīvaḥ

耶輸陀羅真言曰。

yaṃyaśodharā

寶手真言。

saṃratnapāṇi

光網真言曰。

jaṃjalinīprabha

釋迦牟尼真言曰。

bhaḥśakyamuni

□佛頂真言曰。

hūṃhūṃsaṃhuṃhūṃṭrūṃuṣṇīṣatrayaṃ

白傘蓋佛頂真言曰。

laṃsitātapatra

勝佛頂真言曰。

śaṃjayoṣṇīṣa

最勝佛頂真言曰。

śīsīvijayoṣṇīṣa

光聚佛頂真言。

trīṃtejerāśi

除障佛頂真言。

hraṃvikiraṇapaṃcoṣṇīṣa

世明妃真言曰。

taṃhaṃpaṃhaṃyaṃbidyārāṣṇīloke

無能勝真言曰。

huṃaparājirā

地神真言曰。

bipṛthivī

計設尼真言曰。

kilikeśinī

烏婆計設尼真言曰。

diliupakeśinī

質多羅童子真言曰。

milicitrā

財惠童子真言曰。

hilivasumati

除疑怪真言曰。

hasanāṃhaukuhalinaḥ

施一切眾生無畏真言曰。

rasanāṃsarvasatvābhayaṃdade

除一切惡趣真言曰。

sanaṃsarvapāyājahaḥ

哀愍惠真言曰。

sanaṃ

大慈生真言。

ṭhaṃmahāmaitryabhyudgata

大□纏真言曰。

yaṃmahākarūṇāpratita

除一切熱惱真言曰。

īrvadāhapraśamina

不可思議真言曰。

ūacintyamatidatta

地藏旗真言曰。

hahahabisarvaśāparipūrākasvāhā

寶處真言曰。

daṃjaṃratnakara

寶手真言曰。

ṣaratnapāṇi

持地真言曰。

ṅaṃdharaṇinvarañaṃ

寶印手真言曰。

phaṃratnamudrāhasta

堅固意真言曰。

ṇāṃdṛḍhadhyāśaya

虛空無垢真言曰。

haṃgaganāmala

虛空惠真言曰。

riṃgaganamate

清淨惠真言曰。

gataṃbiśuddhamate

行□真言曰。

dhiraṃritramate

□惠真言曰。

sirabuddhe

□。

śrīhavraṃkirāṇā

諸菩薩所說真言曰。

kṣaḥḍatarayaṃkaṃyathoktabodhisatvā

淨居真言曰。

namoramadharmasaṃbhavabibhavakathanasaṃsaṃsatesvāhā

淨居天真言曰。

śuddhovahā

羅剎婆真言曰。

kraṃkerirākṣasa

諸荼吉尼真言曰。

hrīḥhaḥḍakinīnāṃ

藥叉女真言曰。

yakṣabidyādhariyakṣiṇīnāṃ

諸毘舍遮真言曰。

picipicipiśācinīnāṃ

諸部多羅真言曰。

guṃīguimaṃsaṃtebhūtānāṃ

諸阿修羅真言曰。

raṭaṃraṭaṃdhvaṃtaṃmraaapra

諸摩睺囉伽真言曰。

garalaṃviṃraliṃ

摩睺羅伽真言曰。

mahoraga

諸緊那羅真言曰。

hakhasanaṃbihasanaṃkintaraṇāṃ

諸人真言曰。

icchāparaṃmaḍomayemesvahāmanuṣyaṇaṃṭha

無所不至真言曰 已下第三卷(押紙云。已下第三卷悉地出現品)。

namaḥsarvatathāgarebhyobiśvamukhebhyaḥsarvathāaāaṃaḥ

□空藏明妃真言曰。

namaḥsarvatathāgatebhyoviśvamukhebhyaḥsarvathākhaṃudgatespharahīmaṃgaganakaṃsvāhā

滿足一切金剛字句真言曰。

namaḥsamantabuddhānāṃaḥbirahūṃkhaṃ

無礙力明妃真言曰(押紙云。已下第三卷轉字輪マタラ行品)。

tadyathāgaganasameapratisamesarvatathāgatāsantatṛgagaganasama varalakṣaṇesvāhā

救世者真言曰。

namaḥsamantabuddhānāṃa

無能害力明妃真言曰。

namaḥsarvatathāgatebhyaḥsarvamukhebhyaḥasameparameacalegaganesmaraṇesarvatrānugatesvāhā

置字句。

namaḥsamantabuddhānāṃmaṃ

已下第四卷。

胎藏梵字真言下卷

力三昧。

namaḥsamantabuddhānāṃasametrisamesamayesvāhā

法界生。

namaḥsamantabuddhānāṃdharmadhatusvabhavakohaṃ

法輪。

namaḥsamantavajraṇaṃvajratmakohaṃ

大惠刀。

namaḥsamantabuddhānāṃmahākhadbhabirajadharmasaṃdarśakasahajasatkāyadaṣṭicchedakatathāgatābimuktinirjatabirāgadharmanirjatahūṃ

法螺。

namaḥsamantabuddhānāṃaṃ

蓮花。

namaḥsamantabuddhānāṃaḥ

金剛大惠。

namaḥsamantavajraṇaṃhūṃ

如來頂。

namaḥsamantabuddhānāṃhūṃhūṃ

毫相。

namaḥsamantabuddhānāṃaḥhaṃjaḥ

大鉢。

namaḥsamantabuddhānāṃbhaḥ

施無畏。

namaḥsamantabuddhānāṃsarvathājinajinabhayanāśanasvāhā

與願。

namaḥsamantabuddhānāṃvaradavajratmakasvāhā

怖魔。

namaḥsamantabuddhānāṃmahāvamivatidaśavalodbhavemahāmetryabhyadgatasvāhā

悲生願。

namaḥsamantabuddhānāṃgaganavatalakṣaṇakaruḍomayatathāgatacakṣuḥsvāhā

索。

namaḥsamantabuddhānāṃhehemahāpāśaprasaraudāryasatvadhatubimohakatathāgatādhimuktinirjatasvāhā

鉤。

namaḥsamantabuddhānāṃaḥsarvatrāpratihatetathāgatākuśābodhicaryaparipūrakasvāhā

如來心。

namaḥsamantabuddhānāṃjñānodbhavasvāhā

臍。

namaḥsamantabuddhānāṃamṛtodbhavasvāhā

腰。

namaḥsamantabuddhānāṃtathāgatāsaṃbhavasvāhā

藏。

namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā

大結界。

namaḥsamantabuddhānāṃlebupuribikuribikurisvāhā

無堪忍大護。

namaḥsarvatathāgatebhyaḥsarvabhayabigatebhyaḥbiśvamukhebhyaḥsarvarakṣamaṃhāvalesarvatathāgatāpuryenirjatehūṃhūṃtraṭapratihatesvāhā

普光。

namaḥsamantabuddhānāṃjvālāmalinitathāgatārcṇisvāhā

如來甲。

namaḥsamantabuddhānāṃpracaṇḍavajrajvālabisphurahūṃ

如來舌。

namaḥsamantabuddhānāṃtathāgatājihvasatyadharmapratiṣṭitasvāhā

如來語。

tathāgatavaktranamaḥsamantabuddhānāṃtathāgatāmahāvaktrabiśvajanamahodayasvāhā

如來牙。

namaḥsamantabuddhānāṃtathāgatādaṃṣṭrarasāgrasaṃprāpakasarvatathāgatābiṣayasaṃbhavasvāhā

如來辯說。

pratisaṃbimudranamaḥsamantabuddhānāṃacintyadbhutarūpavaksasamantapraptabiśuddhāsvarasvāhā

如來十力。

namaḥsamantabuddhānāṃdaśavaloṃgadharahūṃsaṃjaṃsvāhā

如來念處。

smṛtyupasvananamaḥsamantabuddhānāṃtathāgatasmṛtisatvahitvābhyadgatigaganasamāsamasvāhā

平等開悟。

samantābodhīninamaḥsamantabuddhānāṃsarvadharmasamantāprāptatathāgatonugatasvāhā

如來昧。

namaḥsamantabuddhānāṃsamantānugatabirajadharmanirjatamahāmahāsvāhā

慈氏菩薩。

namaḥsamantabuddhānāṃajitaṃjayasarvasatvāśayanugatasvāhā

虛空藏。

namaḥsamantabuddhānāṃākāśasamatānugatabicitrāṃvaradharasvāhā

除蓋障。

namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā

觀自在。

namaḥsamantabuddhānāṃsarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā

得大勢至。

namaḥsamantabuddhānāṃjaṃjaṃsaḥsvāhā

多羅菩薩。

namaḥsamantabuddhānāṃtāretāriṇikaruṇedbhavesvāhā

毘俱胝。

namaḥsamantabuddhānāṃsarvabhayatrāsanihūṃsphaṭyasvāhā

白處尊。

namaḥsamantabuddhānāṃtathāgatabiṣayasabhavepadmamālinisvāhā

何耶[(薩-文+(立-一))/木]哩婆。

namaḥsamantabuddhānāṃhūṃkhadayaḍhaṃjasphaṭyasvāhā

地藏菩薩。

namaḥsamantabuddhānāṃhahahasutanusvāhā

曼珠室哩。

namaḥsamantabuddhānāṃhehekumārakabimuktipathāsvitasmarasmarapratijñāṃsvāhā

光網菩薩。

namaḥsamantabuddhānāṃhehekumāramāyagatasvahābhāvasvitasvāhā

無垢光。

namaḥsamantabuddhānāṃhākumārabicitragatikumāramanusmarasvāhā

計設尼。

namaḥsamantabuddhānāṃhehekumārikedayājñānāṃsmarapratijñāsvāhā

烏波計始儞。

namaḥsamantabuddhānāṃbhindayajñānaṃhekumārikesvāhā

地惠幢。

vasumatyānamaḥsamantabuddhānāṃhesmarajñānakatusvāhā

請召童子。

akarṣayenamaḥsamantabuddhānāṃakarṣayasarvakuruājñākumāsyasvāhā

不思議童子。

namaḥsamantabuddhānāṃāyanīyesvāhā

大愛樂亦名除疑怪。

kokuhalinamaḥsamantabuddhānāṃbimaticchedakasvāhā

施無畏。

namaḥsamantabuddhānāṃābhayadadasvāhā

除惡趣。

namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃsvāhā

救護惠。

namaḥsamantabuddhānāṃhemahāmahasmarapratijñāṃsvāhā

大慈生。

namaḥsamantabuddhānāṃsvacetodgatasvāhā

悲施潤。

namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā

除一切熱惱。

namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā

不思議惠。

namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā

地藏旗。

namaḥsamantabuddhānāṃhahahabismayosvāhā

寶處。

namaḥsamantabuddhānāṃhemahāmahasvāhā

寶手。

namaḥsamantabuddhānāṃraḍosvāhā

持地。

namaḥsamantabuddhānāṃdharaṇiṃdharasvāhā

寶印手。

narasamantabuddhānāṃratnanijitasvāhā

堅固意。

namaḥsamantabuddhānāṃvajrasaṃbhavasvāhā

虛空無垢。

namaḥsamantabuddhānāṃgaganāntagocarasvāhā

虛空惠。

namaḥsamantabuddhānāṃcakravarttisvāhā

蓮花印。

kuvalayasvāhāmudrāpūrvatkiṃcidiṣadvikasita

清淨惠。

namaḥsamantabuddhānāṃdharmasaṃbhavasvāhā

行惠。

namaḥsamantabuddhānāṃpadmalayasvāhā

同前。

vajraslirabuddheḥpūrvavatmatra

金剛手。

namaḥsamantabuddhānāṃvajrakarasvāhā

執金剛。

namaḥsamantavajraṇaṃcaṇḍahāroṣa

金剛拳。

namaḥsamantavajraṇasphoṭayavajrasaṃbhavesvāhā

無能勝。

namaḥsamantavajraṇaṃdurvarṣamahāroṣaṇakhadayasarvāṃstathāgarājñāṃkurusvāhā

阿毘目佉。

namaḥsamantavajraṇaṃheabhimukhamahāpracaṇḍakhadayakiṃcarayasisamayamanusmarasvāhā

釋迦牟尼鉢。

namaḥsamantabuddhānāṃsarvaklośanisūdanasarvadharmavaśirāprāptagaganasamāsamasvāhā

一切佛頂。

namaḥsamantabuddhonāṃvaṃvaṃhūṃhūṃhūṃphaṭsvāhā

阿修羅。

namaḥsamantabuddhānāṃgaralayaṃsvāhā

乾闥婆。

namaḥsamantabuddhānāṃbiśuddhāsvāraravahinisvāhā

藥叉。

yakṣanamaḥsamantabaddhānāṃyakṣeśvarasvāhā

藥叉女。

yakṣiṇīyakṣabidyādharisvāhā

毘舍遮。

biśācānāṃnamaḥsamantabuddhānāṃpiśācaganisvāhā

毘舍𨑤。

piśācīnamaḥsamantabuddhānāṃpicipicisvāhā

一切執曜。

sarvagrahanamaḥsamantabuddhānāṃgrahaiśvarya

一切宿命。

sarvamakṣatrānamaḥsamantabuddhānāṃmakṣatranirjyadanīyesvāhā

諸羅剎娑。

namaḥsamantabuddhānāṃrākṣasādhiparayesvāhā

諸荼吉尼。

nūkinīnamaḥsamantabuddhānāṃhrīhaḥsvāhā

字輪 第五卷。

namaḥsamantabuddhānāṃa

namaḥsamantabuddhānāṃsa

namaḥsamantavajraṇaṃva

kakhagaghacacchajarū

ṭaṭhanuḍhatathādadha

paphababhayaralava

śaṣasahakṣa

短呼皆上聲此一轉。

namaḥsamantabuddhānāṃā

namaḥsamantabuddhānāṃ

namaḥsamantavajraṇaṃ

kakhagaghacacchajajha

ṭaṭhanuḍhatathādadha

paphababhayaralava

śaṣasahakṣa

長呼也此去聲右此一轉。

namaḥsamantabuddhānāṃaṃ

namaḥsamantabuddhānāṃsaṃ

namaḥsamantabuddhānāṃvaṃ

kaṃkhaṃgaṃghaṃcaṃcchaṃjaṃjhaṃ

ṭaṃṭhaṃnuṃphaṃtaṃthaṃdaṃdhaṃ

paṃphaṃbaṃḍhaṃyaṃraṃlaṃvaṃ

śaṃṣyasaṃhaṃkṣaṃ

第一轉皆帶右此一轉。

namaḥsamantabuddhānāṃaḥ

namaḥsamantabuddhānāṃsaḥ

namaḥsamantavajraṇaṃvaḥ

kaḥkhaḥgaḥghaḥcaḥcchaḥjaḥjhaḥ

ṭaḥṭhaḥḍaḥbhaḥtaḥthaḥdaḥdhaḥ

paḥphaḥbaḥbhaḥyaḥraḥlaḥvaḥ

śaḥṣaḥsaḥhaḥkṣaḥ

聲呼皆入右一轉。

īiuūeaioau

ṭajheṇanamaṭāñāṇānāmā

ṅaṃjheṇaṃnaṃmaṃṭaḥñaḥṇaḥnaḥmaḥ

大真言王。

namaḥsamantabuddhānāṃasamāptadharmadhātu

gatiṃgatānāṃsarvathā

āṃkhaṃaṃaḥ

saṃsaḥhaṃhaḥraṃraḥvaṃvaḥsvāhā

hūṃraṃraḥhrahaḥsvāhāraṃraḥsvāhā

□□□生。

namaḥsamantabuddhānāṃraṃraḥsvāhā

金剛不壞。

namaḥsamantabuddhānāṃvaṃvaḥsvāhā

蓮花藏。

namaḥsamantabuddhānāṃsaṃsaḥsvāhā

萬德莊嚴。

namaḥsamantabuddhānāṃhaṃhaḥsvāhā

一切支分生。

namaḥsamantabuddhānāṃaṃaḥsvāhā

世尊陀羅尼。

namaḥsamantabuddhānāṃbuddhādhāraṇidhārayasarvaṃbhagavatiākāravatisamayesvāhā

法住真言。

namaḥsanantabuddhānāṃāḥvedavidesvāhā

迅疾持真言。

namaḥsamantabuddhānāṃmahāyogayoginiyogeśvarikhaṃjarīkesvāhā

百光通照 下第六卷。

namaḥsamantabuddhānāṃaṃ

加持句真言。

namaḥsamantabuddhānāṃsarvathāśiṃśiṃtraṃtraṃguṃguṃdharaṃdharaṃsphāpayasphāpayabuddhāsatyavadharmasatyavāksaṃghasatyakavāsvākavāhūṃhūṃdabidesvāhāṭhasamāptaṭha

書本云。

長承二年九月一日以御筆本奉書寫畢云云件本隆海僧都本云云

    交了

     興然本


CBETA 贊助資訊 (http://www.cbeta.org/donation/index.php)

自 2001 年 2 月 1 日起,CBETA 帳務由「財團法人西蓮教育基金會」承辦,並成立「財團法人西蓮教育基金會」- CBETA 專戶,所有捐款至 CBETA 專戶皆為專款專用,歡迎各界捐款贊助。

您的捐款本協會皆會開立收據,此收據可在年度中申報個人或企業的綜合所得稅減免。感恩諸位大德的善心善行,以及您為佛典電子化所做的一切貢獻。


信用卡線上捐款

本線上捐款與聯合信用卡中心合作,資料傳送採用 SSL (Secure Socket Layer) 傳輸加密,讓您能夠安全安心地進行線上捐款動作。

前往捐款


信用卡 (單次 / 定期定額) 捐款

本授權書可提供單次捐款或定期定額捐款之用途。
請於下載並填妥捐款授權書後,請傳真至 02-2383-0649 ,並請來電 02-2383-2182 確認。
或掛號寄至 10044 台灣台北市中正區延平南路 77 號 8 樓 R812 財團法人西蓮教育基金會收。

請在此下載 授權書 (MS Word 格式)


劃撥捐款

郵政劃撥帳號:19538811
戶名:財團法人西蓮教育基金會

欲指定特殊用途者,請特別註明,我們會專款專用。


線上信用卡 / PayPal 捐款

PayPal 是一個跨國線上付款機制的公司,CBETA 引用其服務,提供網友能在線上使用信用卡或 PayPal 帳戶贊助 CBETA 。

PayPal is an online system of a global payment solution. CBETA uses its service to provide the uses to donate by using the credit cards or PayPal account to support the CBETA project.

相關收據開立事宜,由於付款幣別為美元,我們除了會依您所贊助之美元金額開立收據外,另我們會依捐款當日公告匯率開立台幣收據,此收據為國內正式合法報稅憑證。

Since the donation made is in US currency, hence all the receipts will be issued in the US dollars consequently. However for the domestic donators, a Chinese official receipt will also be made according to the foreign exchange rate for the purpose of tax deduction.

線上信用卡 / PayPal 贊助


支票捐款

支票抬頭請填寫「財團法人西蓮教育基金會」。

CBETA is part of Seeland Educational projects, any donation (ex- cheques, remittance, etc.,) please entitle to "The Seeland Education Foundation".


本經典下載自「淨念書院http://jnbooks.cn/